Declension table of ?sumadhyama

Deva

NeuterSingularDualPlural
Nominativesumadhyamam sumadhyame sumadhyamāni
Vocativesumadhyama sumadhyame sumadhyamāni
Accusativesumadhyamam sumadhyame sumadhyamāni
Instrumentalsumadhyamena sumadhyamābhyām sumadhyamaiḥ
Dativesumadhyamāya sumadhyamābhyām sumadhyamebhyaḥ
Ablativesumadhyamāt sumadhyamābhyām sumadhyamebhyaḥ
Genitivesumadhyamasya sumadhyamayoḥ sumadhyamānām
Locativesumadhyame sumadhyamayoḥ sumadhyameṣu

Compound sumadhyama -

Adverb -sumadhyamam -sumadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria