सुबन्तावली ?सुमार्त्स्न

Roma

पुमान्एकद्विबहु
प्रथमासुमार्त्स्नः सुमार्त्स्नौ सुमार्त्स्नाः
सम्बोधनम्सुमार्त्स्न सुमार्त्स्नौ सुमार्त्स्नाः
द्वितीयासुमार्त्स्नम् सुमार्त्स्नौ सुमार्त्स्नान्
तृतीयासुमार्त्स्नेन सुमार्त्स्नाभ्याम् सुमार्त्स्नैः सुमार्त्स्नेभिः
चतुर्थीसुमार्त्स्नाय सुमार्त्स्नाभ्याम् सुमार्त्स्नेभ्यः
पञ्चमीसुमार्त्स्नात् सुमार्त्स्नाभ्याम् सुमार्त्स्नेभ्यः
षष्ठीसुमार्त्स्नस्य सुमार्त्स्नयोः सुमार्त्स्नानाम्
सप्तमीसुमार्त्स्ने सुमार्त्स्नयोः सुमार्त्स्नेषु

समास सुमार्त्स्न

अव्यय ॰सुमार्त्स्नम् ॰सुमार्त्स्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria