Declension table of ?sumṛṣṭaveṣa

Deva

NeuterSingularDualPlural
Nominativesumṛṣṭaveṣam sumṛṣṭaveṣe sumṛṣṭaveṣāṇi
Vocativesumṛṣṭaveṣa sumṛṣṭaveṣe sumṛṣṭaveṣāṇi
Accusativesumṛṣṭaveṣam sumṛṣṭaveṣe sumṛṣṭaveṣāṇi
Instrumentalsumṛṣṭaveṣeṇa sumṛṣṭaveṣābhyām sumṛṣṭaveṣaiḥ
Dativesumṛṣṭaveṣāya sumṛṣṭaveṣābhyām sumṛṣṭaveṣebhyaḥ
Ablativesumṛṣṭaveṣāt sumṛṣṭaveṣābhyām sumṛṣṭaveṣebhyaḥ
Genitivesumṛṣṭaveṣasya sumṛṣṭaveṣayoḥ sumṛṣṭaveṣāṇām
Locativesumṛṣṭaveṣe sumṛṣṭaveṣayoḥ sumṛṣṭaveṣeṣu

Compound sumṛṣṭaveṣa -

Adverb -sumṛṣṭaveṣam -sumṛṣṭaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria