Declension table of ?sumṛṣṭaveṣa

Deva

MasculineSingularDualPlural
Nominativesumṛṣṭaveṣaḥ sumṛṣṭaveṣau sumṛṣṭaveṣāḥ
Vocativesumṛṣṭaveṣa sumṛṣṭaveṣau sumṛṣṭaveṣāḥ
Accusativesumṛṣṭaveṣam sumṛṣṭaveṣau sumṛṣṭaveṣān
Instrumentalsumṛṣṭaveṣeṇa sumṛṣṭaveṣābhyām sumṛṣṭaveṣaiḥ sumṛṣṭaveṣebhiḥ
Dativesumṛṣṭaveṣāya sumṛṣṭaveṣābhyām sumṛṣṭaveṣebhyaḥ
Ablativesumṛṣṭaveṣāt sumṛṣṭaveṣābhyām sumṛṣṭaveṣebhyaḥ
Genitivesumṛṣṭaveṣasya sumṛṣṭaveṣayoḥ sumṛṣṭaveṣāṇām
Locativesumṛṣṭaveṣe sumṛṣṭaveṣayoḥ sumṛṣṭaveṣeṣu

Compound sumṛṣṭaveṣa -

Adverb -sumṛṣṭaveṣam -sumṛṣṭaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria