सुबन्तावली ?सुलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासुलवत् सुलवन्ती सुलवती सुलवन्ति
सम्बोधनम्सुलवत् सुलवन्ती सुलवती सुलवन्ति
द्वितीयासुलवत् सुलवन्ती सुलवती सुलवन्ति
तृतीयासुलवता सुलवद्भ्याम् सुलवद्भिः
चतुर्थीसुलवते सुलवद्भ्याम् सुलवद्भ्यः
पञ्चमीसुलवतः सुलवद्भ्याम् सुलवद्भ्यः
षष्ठीसुलवतः सुलवतोः सुलवताम्
सप्तमीसुलवति सुलवतोः सुलवत्सु

अव्यय ॰सुलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria