Declension table of sulalitavistara

Deva

MasculineSingularDualPlural
Nominativesulalitavistaraḥ sulalitavistarau sulalitavistarāḥ
Vocativesulalitavistara sulalitavistarau sulalitavistarāḥ
Accusativesulalitavistaram sulalitavistarau sulalitavistarān
Instrumentalsulalitavistareṇa sulalitavistarābhyām sulalitavistaraiḥ sulalitavistarebhiḥ
Dativesulalitavistarāya sulalitavistarābhyām sulalitavistarebhyaḥ
Ablativesulalitavistarāt sulalitavistarābhyām sulalitavistarebhyaḥ
Genitivesulalitavistarasya sulalitavistarayoḥ sulalitavistarāṇām
Locativesulalitavistare sulalitavistarayoḥ sulalitavistareṣu

Compound sulalitavistara -

Adverb -sulalitavistaram -sulalitavistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria