सुबन्तावली ?सुललितलतापल्लवमयी

Roma

स्त्रीएकद्विबहु
प्रथमासुललितलतापल्लवमयी सुललितलतापल्लवमय्यौ सुललितलतापल्लवमय्यः
सम्बोधनम्सुललितलतापल्लवमयि सुललितलतापल्लवमय्यौ सुललितलतापल्लवमय्यः
द्वितीयासुललितलतापल्लवमयीम् सुललितलतापल्लवमय्यौ सुललितलतापल्लवमयीः
तृतीयासुललितलतापल्लवमय्या सुललितलतापल्लवमयीभ्याम् सुललितलतापल्लवमयीभिः
चतुर्थीसुललितलतापल्लवमय्यै सुललितलतापल्लवमयीभ्याम् सुललितलतापल्लवमयीभ्यः
पञ्चमीसुललितलतापल्लवमय्याः सुललितलतापल्लवमयीभ्याम् सुललितलतापल्लवमयीभ्यः
षष्ठीसुललितलतापल्लवमय्याः सुललितलतापल्लवमय्योः सुललितलतापल्लवमयीनाम्
सप्तमीसुललितलतापल्लवमय्याम् सुललितलतापल्लवमय्योः सुललितलतापल्लवमयीषु

समास सुललितलतापल्लवमयि सुललितलतापल्लवमयी

अव्यय ॰सुललितलतापल्लवमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria