सुबन्तावली ?सुललितलतापल्लवमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासुललितलतापल्लवमयम् सुललितलतापल्लवमये सुललितलतापल्लवमयानि
सम्बोधनम्सुललितलतापल्लवमय सुललितलतापल्लवमये सुललितलतापल्लवमयानि
द्वितीयासुललितलतापल्लवमयम् सुललितलतापल्लवमये सुललितलतापल्लवमयानि
तृतीयासुललितलतापल्लवमयेन सुललितलतापल्लवमयाभ्याम् सुललितलतापल्लवमयैः
चतुर्थीसुललितलतापल्लवमयाय सुललितलतापल्लवमयाभ्याम् सुललितलतापल्लवमयेभ्यः
पञ्चमीसुललितलतापल्लवमयात् सुललितलतापल्लवमयाभ्याम् सुललितलतापल्लवमयेभ्यः
षष्ठीसुललितलतापल्लवमयस्य सुललितलतापल्लवमययोः सुललितलतापल्लवमयानाम्
सप्तमीसुललितलतापल्लवमये सुललितलतापल्लवमययोः सुललितलतापल्लवमयेषु

समास सुललितलतापल्लवमय

अव्यय ॰सुललितलतापल्लवमयम् ॰सुललितलतापल्लवमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria