Declension table of sulalita

Deva

MasculineSingularDualPlural
Nominativesulalitaḥ sulalitau sulalitāḥ
Vocativesulalita sulalitau sulalitāḥ
Accusativesulalitam sulalitau sulalitān
Instrumentalsulalitena sulalitābhyām sulalitaiḥ sulalitebhiḥ
Dativesulalitāya sulalitābhyām sulalitebhyaḥ
Ablativesulalitāt sulalitābhyām sulalitebhyaḥ
Genitivesulalitasya sulalitayoḥ sulalitānām
Locativesulalite sulalitayoḥ sulaliteṣu

Compound sulalita -

Adverb -sulalitam -sulalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria