Declension table of sulalāṭa

Deva

MasculineSingularDualPlural
Nominativesulalāṭaḥ sulalāṭau sulalāṭāḥ
Vocativesulalāṭa sulalāṭau sulalāṭāḥ
Accusativesulalāṭam sulalāṭau sulalāṭān
Instrumentalsulalāṭena sulalāṭābhyām sulalāṭaiḥ sulalāṭebhiḥ
Dativesulalāṭāya sulalāṭābhyām sulalāṭebhyaḥ
Ablativesulalāṭāt sulalāṭābhyām sulalāṭebhyaḥ
Genitivesulalāṭasya sulalāṭayoḥ sulalāṭānām
Locativesulalāṭe sulalāṭayoḥ sulalāṭeṣu

Compound sulalāṭa -

Adverb -sulalāṭam -sulalāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria