सुबन्तावली ?सुलभत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासुलभत्वम् सुलभत्वे सुलभत्वानि
सम्बोधनम्सुलभत्व सुलभत्वे सुलभत्वानि
द्वितीयासुलभत्वम् सुलभत्वे सुलभत्वानि
तृतीयासुलभत्वेन सुलभत्वाभ्याम् सुलभत्वैः
चतुर्थीसुलभत्वाय सुलभत्वाभ्याम् सुलभत्वेभ्यः
पञ्चमीसुलभत्वात् सुलभत्वाभ्याम् सुलभत्वेभ्यः
षष्ठीसुलभत्वस्य सुलभत्वयोः सुलभत्वानाम्
सप्तमीसुलभत्वे सुलभत्वयोः सुलभत्वेषु

समास सुलभत्व

अव्यय ॰सुलभत्वम् ॰सुलभत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria