Declension table of sulabha

Deva

NeuterSingularDualPlural
Nominativesulabham sulabhe sulabhāni
Vocativesulabha sulabhe sulabhāni
Accusativesulabham sulabhe sulabhāni
Instrumentalsulabhena sulabhābhyām sulabhaiḥ
Dativesulabhāya sulabhābhyām sulabhebhyaḥ
Ablativesulabhāt sulabhābhyām sulabhebhyaḥ
Genitivesulabhasya sulabhayoḥ sulabhānām
Locativesulabhe sulabhayoḥ sulabheṣu

Compound sulabha -

Adverb -sulabham -sulabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria