Declension table of ?sukumāratva

Deva

NeuterSingularDualPlural
Nominativesukumāratvam sukumāratve sukumāratvāni
Vocativesukumāratva sukumāratve sukumāratvāni
Accusativesukumāratvam sukumāratve sukumāratvāni
Instrumentalsukumāratvena sukumāratvābhyām sukumāratvaiḥ
Dativesukumāratvāya sukumāratvābhyām sukumāratvebhyaḥ
Ablativesukumāratvāt sukumāratvābhyām sukumāratvebhyaḥ
Genitivesukumāratvasya sukumāratvayoḥ sukumāratvānām
Locativesukumāratve sukumāratvayoḥ sukumāratveṣu

Compound sukumāratva -

Adverb -sukumāratvam -sukumāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria