Declension table of ?sukumāratanutvacā

Deva

FeminineSingularDualPlural
Nominativesukumāratanutvacā sukumāratanutvace sukumāratanutvacāḥ
Vocativesukumāratanutvace sukumāratanutvace sukumāratanutvacāḥ
Accusativesukumāratanutvacām sukumāratanutvace sukumāratanutvacāḥ
Instrumentalsukumāratanutvacayā sukumāratanutvacābhyām sukumāratanutvacābhiḥ
Dativesukumāratanutvacāyai sukumāratanutvacābhyām sukumāratanutvacābhyaḥ
Ablativesukumāratanutvacāyāḥ sukumāratanutvacābhyām sukumāratanutvacābhyaḥ
Genitivesukumāratanutvacāyāḥ sukumāratanutvacayoḥ sukumāratanutvacānām
Locativesukumāratanutvacāyām sukumāratanutvacayoḥ sukumāratanutvacāsu

Adverb -sukumāratanutvacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria