सुबन्तावली ?सुकुमारनखत्वच्

Roma

पुमान्एकद्विबहु
प्रथमासुकुमारनखत्वङ् सुकुमारनखत्वञ्चौ सुकुमारनखत्वञ्चः
सम्बोधनम्सुकुमारनखत्वङ् सुकुमारनखत्वञ्चौ सुकुमारनखत्वञ्चः
द्वितीयासुकुमारनखत्वञ्चम् सुकुमारनखत्वञ्चौ सुकुमारनखतूचः
तृतीयासुकुमारनखतूचा सुकुमारनखत्वग्भ्याम् सुकुमारनखत्वग्भिः
चतुर्थीसुकुमारनखतूचे सुकुमारनखत्वग्भ्याम् सुकुमारनखत्वग्भ्यः
पञ्चमीसुकुमारनखतूचः सुकुमारनखत्वग्भ्याम् सुकुमारनखत्वग्भ्यः
षष्ठीसुकुमारनखतूचः सुकुमारनखतूचोः सुकुमारनखतूचाम्
सप्तमीसुकुमारनखतूचि सुकुमारनखतूचोः सुकुमारनखत्वक्षु

समास सुकुमारनखत्वक्

अव्यय ॰सुकुमारनखत्वङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria