Declension table of ?sukruddhā

Deva

FeminineSingularDualPlural
Nominativesukruddhā sukruddhe sukruddhāḥ
Vocativesukruddhe sukruddhe sukruddhāḥ
Accusativesukruddhām sukruddhe sukruddhāḥ
Instrumentalsukruddhayā sukruddhābhyām sukruddhābhiḥ
Dativesukruddhāyai sukruddhābhyām sukruddhābhyaḥ
Ablativesukruddhāyāḥ sukruddhābhyām sukruddhābhyaḥ
Genitivesukruddhāyāḥ sukruddhayoḥ sukruddhānām
Locativesukruddhāyām sukruddhayoḥ sukruddhāsu

Adverb -sukruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria