सुबन्तावली ?सुख्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुख्यिष्यन्ती सुख्यिष्यन्त्यौ सुख्यिष्यन्त्यः
सम्बोधनम्सुख्यिष्यन्ति सुख्यिष्यन्त्यौ सुख्यिष्यन्त्यः
द्वितीयासुख्यिष्यन्तीम् सुख्यिष्यन्त्यौ सुख्यिष्यन्तीः
तृतीयासुख्यिष्यन्त्या सुख्यिष्यन्तीभ्याम् सुख्यिष्यन्तीभिः
चतुर्थीसुख्यिष्यन्त्यै सुख्यिष्यन्तीभ्याम् सुख्यिष्यन्तीभ्यः
पञ्चमीसुख्यिष्यन्त्याः सुख्यिष्यन्तीभ्याम् सुख्यिष्यन्तीभ्यः
षष्ठीसुख्यिष्यन्त्याः सुख्यिष्यन्त्योः सुख्यिष्यन्तीनाम्
सप्तमीसुख्यिष्यन्त्याम् सुख्यिष्यन्त्योः सुख्यिष्यन्तीषु

समास सुख्यिष्यन्ति सुख्यिष्यन्ती

अव्यय ॰सुख्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria