Declension table of ?sukhyantī

Deva

FeminineSingularDualPlural
Nominativesukhyantī sukhyantyau sukhyantyaḥ
Vocativesukhyanti sukhyantyau sukhyantyaḥ
Accusativesukhyantīm sukhyantyau sukhyantīḥ
Instrumentalsukhyantyā sukhyantībhyām sukhyantībhiḥ
Dativesukhyantyai sukhyantībhyām sukhyantībhyaḥ
Ablativesukhyantyāḥ sukhyantībhyām sukhyantībhyaḥ
Genitivesukhyantyāḥ sukhyantyoḥ sukhyantīnām
Locativesukhyantyām sukhyantyoḥ sukhyantīṣu

Compound sukhyanti - sukhyantī -

Adverb -sukhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria