Declension table of ?sukhyamāna

Deva

NeuterSingularDualPlural
Nominativesukhyamānam sukhyamāne sukhyamānāni
Vocativesukhyamāna sukhyamāne sukhyamānāni
Accusativesukhyamānam sukhyamāne sukhyamānāni
Instrumentalsukhyamānena sukhyamānābhyām sukhyamānaiḥ
Dativesukhyamānāya sukhyamānābhyām sukhyamānebhyaḥ
Ablativesukhyamānāt sukhyamānābhyām sukhyamānebhyaḥ
Genitivesukhyamānasya sukhyamānayoḥ sukhyamānānām
Locativesukhyamāne sukhyamānayoḥ sukhyamāneṣu

Compound sukhyamāna -

Adverb -sukhyamānam -sukhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria