Declension table of ?sukhyamāna

Deva

MasculineSingularDualPlural
Nominativesukhyamānaḥ sukhyamānau sukhyamānāḥ
Vocativesukhyamāna sukhyamānau sukhyamānāḥ
Accusativesukhyamānam sukhyamānau sukhyamānān
Instrumentalsukhyamānena sukhyamānābhyām sukhyamānaiḥ sukhyamānebhiḥ
Dativesukhyamānāya sukhyamānābhyām sukhyamānebhyaḥ
Ablativesukhyamānāt sukhyamānābhyām sukhyamānebhyaḥ
Genitivesukhyamānasya sukhyamānayoḥ sukhyamānānām
Locativesukhyamāne sukhyamānayoḥ sukhyamāneṣu

Compound sukhyamāna -

Adverb -sukhyamānam -sukhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria