Declension table of ?sukhtavatī

Deva

FeminineSingularDualPlural
Nominativesukhtavatī sukhtavatyau sukhtavatyaḥ
Vocativesukhtavati sukhtavatyau sukhtavatyaḥ
Accusativesukhtavatīm sukhtavatyau sukhtavatīḥ
Instrumentalsukhtavatyā sukhtavatībhyām sukhtavatībhiḥ
Dativesukhtavatyai sukhtavatībhyām sukhtavatībhyaḥ
Ablativesukhtavatyāḥ sukhtavatībhyām sukhtavatībhyaḥ
Genitivesukhtavatyāḥ sukhtavatyoḥ sukhtavatīnām
Locativesukhtavatyām sukhtavatyoḥ sukhtavatīṣu

Compound sukhtavati - sukhtavatī -

Adverb -sukhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria