Declension table of ?sukhta

Deva

NeuterSingularDualPlural
Nominativesukhtam sukhte sukhtāni
Vocativesukhta sukhte sukhtāni
Accusativesukhtam sukhte sukhtāni
Instrumentalsukhtena sukhtābhyām sukhtaiḥ
Dativesukhtāya sukhtābhyām sukhtebhyaḥ
Ablativesukhtāt sukhtābhyām sukhtebhyaḥ
Genitivesukhtasya sukhtayoḥ sukhtānām
Locativesukhte sukhtayoḥ sukhteṣu

Compound sukhta -

Adverb -sukhtam -sukhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria