Declension table of ?sukhopagamya

Deva

NeuterSingularDualPlural
Nominativesukhopagamyam sukhopagamye sukhopagamyāni
Vocativesukhopagamya sukhopagamye sukhopagamyāni
Accusativesukhopagamyam sukhopagamye sukhopagamyāni
Instrumentalsukhopagamyena sukhopagamyābhyām sukhopagamyaiḥ
Dativesukhopagamyāya sukhopagamyābhyām sukhopagamyebhyaḥ
Ablativesukhopagamyāt sukhopagamyābhyām sukhopagamyebhyaḥ
Genitivesukhopagamyasya sukhopagamyayoḥ sukhopagamyānām
Locativesukhopagamye sukhopagamyayoḥ sukhopagamyeṣu

Compound sukhopagamya -

Adverb -sukhopagamyam -sukhopagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria