Declension table of ?sukhoṣita

Deva

NeuterSingularDualPlural
Nominativesukhoṣitam sukhoṣite sukhoṣitāni
Vocativesukhoṣita sukhoṣite sukhoṣitāni
Accusativesukhoṣitam sukhoṣite sukhoṣitāni
Instrumentalsukhoṣitena sukhoṣitābhyām sukhoṣitaiḥ
Dativesukhoṣitāya sukhoṣitābhyām sukhoṣitebhyaḥ
Ablativesukhoṣitāt sukhoṣitābhyām sukhoṣitebhyaḥ
Genitivesukhoṣitasya sukhoṣitayoḥ sukhoṣitānām
Locativesukhoṣite sukhoṣitayoḥ sukhoṣiteṣu

Compound sukhoṣita -

Adverb -sukhoṣitam -sukhoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria