Declension table of ?sukhoṣita

Deva

MasculineSingularDualPlural
Nominativesukhoṣitaḥ sukhoṣitau sukhoṣitāḥ
Vocativesukhoṣita sukhoṣitau sukhoṣitāḥ
Accusativesukhoṣitam sukhoṣitau sukhoṣitān
Instrumentalsukhoṣitena sukhoṣitābhyām sukhoṣitaiḥ sukhoṣitebhiḥ
Dativesukhoṣitāya sukhoṣitābhyām sukhoṣitebhyaḥ
Ablativesukhoṣitāt sukhoṣitābhyām sukhoṣitebhyaḥ
Genitivesukhoṣitasya sukhoṣitayoḥ sukhoṣitānām
Locativesukhoṣite sukhoṣitayoḥ sukhoṣiteṣu

Compound sukhoṣita -

Adverb -sukhoṣitam -sukhoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria