Declension table of ?sukhitavat

Deva

MasculineSingularDualPlural
Nominativesukhitavān sukhitavantau sukhitavantaḥ
Vocativesukhitavan sukhitavantau sukhitavantaḥ
Accusativesukhitavantam sukhitavantau sukhitavataḥ
Instrumentalsukhitavatā sukhitavadbhyām sukhitavadbhiḥ
Dativesukhitavate sukhitavadbhyām sukhitavadbhyaḥ
Ablativesukhitavataḥ sukhitavadbhyām sukhitavadbhyaḥ
Genitivesukhitavataḥ sukhitavatoḥ sukhitavatām
Locativesukhitavati sukhitavatoḥ sukhitavatsu

Compound sukhitavat -

Adverb -sukhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria