Declension table of ?sukheṣṭha

Deva

NeuterSingularDualPlural
Nominativesukheṣṭham sukheṣṭhe sukheṣṭhāni
Vocativesukheṣṭha sukheṣṭhe sukheṣṭhāni
Accusativesukheṣṭham sukheṣṭhe sukheṣṭhāni
Instrumentalsukheṣṭhena sukheṣṭhābhyām sukheṣṭhaiḥ
Dativesukheṣṭhāya sukheṣṭhābhyām sukheṣṭhebhyaḥ
Ablativesukheṣṭhāt sukheṣṭhābhyām sukheṣṭhebhyaḥ
Genitivesukheṣṭhasya sukheṣṭhayoḥ sukheṣṭhānām
Locativesukheṣṭhe sukheṣṭhayoḥ sukheṣṭheṣu

Compound sukheṣṭha -

Adverb -sukheṣṭham -sukheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria