सुबन्तावली ?सुखशयितप्रच्छक

Roma

पुमान्एकद्विबहु
प्रथमासुखशयितप्रच्छकः सुखशयितप्रच्छकौ सुखशयितप्रच्छकाः
सम्बोधनम्सुखशयितप्रच्छक सुखशयितप्रच्छकौ सुखशयितप्रच्छकाः
द्वितीयासुखशयितप्रच्छकम् सुखशयितप्रच्छकौ सुखशयितप्रच्छकान्
तृतीयासुखशयितप्रच्छकेन सुखशयितप्रच्छकाभ्याम् सुखशयितप्रच्छकैः सुखशयितप्रच्छकेभिः
चतुर्थीसुखशयितप्रच्छकाय सुखशयितप्रच्छकाभ्याम् सुखशयितप्रच्छकेभ्यः
पञ्चमीसुखशयितप्रच्छकात् सुखशयितप्रच्छकाभ्याम् सुखशयितप्रच्छकेभ्यः
षष्ठीसुखशयितप्रच्छकस्य सुखशयितप्रच्छकयोः सुखशयितप्रच्छकानाम्
सप्तमीसुखशयितप्रच्छके सुखशयितप्रच्छकयोः सुखशयितप्रच्छकेषु

समास सुखशयितप्रच्छक

अव्यय ॰सुखशयितप्रच्छकम् ॰सुखशयितप्रच्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria