Declension table of ?sukhaśāyin

Deva

NeuterSingularDualPlural
Nominativesukhaśāyi sukhaśāyinī sukhaśāyīni
Vocativesukhaśāyin sukhaśāyi sukhaśāyinī sukhaśāyīni
Accusativesukhaśāyi sukhaśāyinī sukhaśāyīni
Instrumentalsukhaśāyinā sukhaśāyibhyām sukhaśāyibhiḥ
Dativesukhaśāyine sukhaśāyibhyām sukhaśāyibhyaḥ
Ablativesukhaśāyinaḥ sukhaśāyibhyām sukhaśāyibhyaḥ
Genitivesukhaśāyinaḥ sukhaśāyinoḥ sukhaśāyinām
Locativesukhaśāyini sukhaśāyinoḥ sukhaśāyiṣu

Compound sukhaśāyi -

Adverb -sukhaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria