Declension table of ?sukhayaśorthavṛddhikarā

Deva

FeminineSingularDualPlural
Nominativesukhayaśorthavṛddhikarā sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāḥ
Vocativesukhayaśorthavṛddhikare sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāḥ
Accusativesukhayaśorthavṛddhikarām sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāḥ
Instrumentalsukhayaśorthavṛddhikarayā sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikarābhiḥ
Dativesukhayaśorthavṛddhikarāyai sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikarābhyaḥ
Ablativesukhayaśorthavṛddhikarāyāḥ sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikarābhyaḥ
Genitivesukhayaśorthavṛddhikarāyāḥ sukhayaśorthavṛddhikarayoḥ sukhayaśorthavṛddhikarāṇām
Locativesukhayaśorthavṛddhikarāyām sukhayaśorthavṛddhikarayoḥ sukhayaśorthavṛddhikarāsu

Adverb -sukhayaśorthavṛddhikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria