सुबन्तावली ?सुखवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासुखवत् सुखवन्ती सुखवती सुखवन्ति
सम्बोधनम्सुखवत् सुखवन्ती सुखवती सुखवन्ति
द्वितीयासुखवत् सुखवन्ती सुखवती सुखवन्ति
तृतीयासुखवता सुखवद्भ्याम् सुखवद्भिः
चतुर्थीसुखवते सुखवद्भ्याम् सुखवद्भ्यः
पञ्चमीसुखवतः सुखवद्भ्याम् सुखवद्भ्यः
षष्ठीसुखवतः सुखवतोः सुखवताम्
सप्तमीसुखवति सुखवतोः सुखवत्सु

अव्यय ॰सुखवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria