सुबन्तावली ?सुखवर्त्मन्

Roma

पुमान्एकद्विबहु
प्रथमासुखवर्त्मा सुखवर्त्मानौ सुखवर्त्मानः
सम्बोधनम्सुखवर्त्मन् सुखवर्त्मानौ सुखवर्त्मानः
द्वितीयासुखवर्त्मानम् सुखवर्त्मानौ सुखवर्त्मनः
तृतीयासुखवर्त्मना सुखवर्त्मभ्याम् सुखवर्त्मभिः
चतुर्थीसुखवर्त्मने सुखवर्त्मभ्याम् सुखवर्त्मभ्यः
पञ्चमीसुखवर्त्मनः सुखवर्त्मभ्याम् सुखवर्त्मभ्यः
षष्ठीसुखवर्त्मनः सुखवर्त्मनोः सुखवर्त्मनाम्
सप्तमीसुखवर्त्मनि सुखवर्त्मनोः सुखवर्त्मसु

समास सुखवर्त्म

अव्यय ॰सुखवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria