सुबन्तावली ?सुखवर्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमासुखवर्चकम् सुखवर्चके सुखवर्चकानि
सम्बोधनम्सुखवर्चक सुखवर्चके सुखवर्चकानि
द्वितीयासुखवर्चकम् सुखवर्चके सुखवर्चकानि
तृतीयासुखवर्चकेन सुखवर्चकाभ्याम् सुखवर्चकैः
चतुर्थीसुखवर्चकाय सुखवर्चकाभ्याम् सुखवर्चकेभ्यः
पञ्चमीसुखवर्चकात् सुखवर्चकाभ्याम् सुखवर्चकेभ्यः
षष्ठीसुखवर्चकस्य सुखवर्चकयोः सुखवर्चकानाम्
सप्तमीसुखवर्चके सुखवर्चकयोः सुखवर्चकेषु

समास सुखवर्चक

अव्यय ॰सुखवर्चकम् ॰सुखवर्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria