सुबन्तावली ?सुखसुप्तिप्रबोधित

Roma

पुमान्एकद्विबहु
प्रथमासुखसुप्तिप्रबोधितः सुखसुप्तिप्रबोधितौ सुखसुप्तिप्रबोधिताः
सम्बोधनम्सुखसुप्तिप्रबोधित सुखसुप्तिप्रबोधितौ सुखसुप्तिप्रबोधिताः
द्वितीयासुखसुप्तिप्रबोधितम् सुखसुप्तिप्रबोधितौ सुखसुप्तिप्रबोधितान्
तृतीयासुखसुप्तिप्रबोधितेन सुखसुप्तिप्रबोधिताभ्याम् सुखसुप्तिप्रबोधितैः सुखसुप्तिप्रबोधितेभिः
चतुर्थीसुखसुप्तिप्रबोधिताय सुखसुप्तिप्रबोधिताभ्याम् सुखसुप्तिप्रबोधितेभ्यः
पञ्चमीसुखसुप्तिप्रबोधितात् सुखसुप्तिप्रबोधिताभ्याम् सुखसुप्तिप्रबोधितेभ्यः
षष्ठीसुखसुप्तिप्रबोधितस्य सुखसुप्तिप्रबोधितयोः सुखसुप्तिप्रबोधितानाम्
सप्तमीसुखसुप्तिप्रबोधिते सुखसुप्तिप्रबोधितयोः सुखसुप्तिप्रबोधितेषु

समास सुखसुप्तिप्रबोधित

अव्यय ॰सुखसुप्तिप्रबोधितम् ॰सुखसुप्तिप्रबोधितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria