Declension table of ?sukhasuptā

Deva

FeminineSingularDualPlural
Nominativesukhasuptā sukhasupte sukhasuptāḥ
Vocativesukhasupte sukhasupte sukhasuptāḥ
Accusativesukhasuptām sukhasupte sukhasuptāḥ
Instrumentalsukhasuptayā sukhasuptābhyām sukhasuptābhiḥ
Dativesukhasuptāyai sukhasuptābhyām sukhasuptābhyaḥ
Ablativesukhasuptāyāḥ sukhasuptābhyām sukhasuptābhyaḥ
Genitivesukhasuptāyāḥ sukhasuptayoḥ sukhasuptānām
Locativesukhasuptāyām sukhasuptayoḥ sukhasuptāsu

Adverb -sukhasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria