Declension table of ?sukhasparśavihāratā

Deva

FeminineSingularDualPlural
Nominativesukhasparśavihāratā sukhasparśavihārate sukhasparśavihāratāḥ
Vocativesukhasparśavihārate sukhasparśavihārate sukhasparśavihāratāḥ
Accusativesukhasparśavihāratām sukhasparśavihārate sukhasparśavihāratāḥ
Instrumentalsukhasparśavihāratayā sukhasparśavihāratābhyām sukhasparśavihāratābhiḥ
Dativesukhasparśavihāratāyai sukhasparśavihāratābhyām sukhasparśavihāratābhyaḥ
Ablativesukhasparśavihāratāyāḥ sukhasparśavihāratābhyām sukhasparśavihāratābhyaḥ
Genitivesukhasparśavihāratāyāḥ sukhasparśavihāratayoḥ sukhasparśavihāratānām
Locativesukhasparśavihāratāyām sukhasparśavihāratayoḥ sukhasparśavihāratāsu

Adverb -sukhasparśavihāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria