Declension table of ?sukhasevyatva

Deva

NeuterSingularDualPlural
Nominativesukhasevyatvam sukhasevyatve sukhasevyatvāni
Vocativesukhasevyatva sukhasevyatve sukhasevyatvāni
Accusativesukhasevyatvam sukhasevyatve sukhasevyatvāni
Instrumentalsukhasevyatvena sukhasevyatvābhyām sukhasevyatvaiḥ
Dativesukhasevyatvāya sukhasevyatvābhyām sukhasevyatvebhyaḥ
Ablativesukhasevyatvāt sukhasevyatvābhyām sukhasevyatvebhyaḥ
Genitivesukhasevyatvasya sukhasevyatvayoḥ sukhasevyatvānām
Locativesukhasevyatve sukhasevyatvayoḥ sukhasevyatveṣu

Compound sukhasevyatva -

Adverb -sukhasevyatvam -sukhasevyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria