Declension table of ?sukhasaṅgin

Deva

MasculineSingularDualPlural
Nominativesukhasaṅgī sukhasaṅginau sukhasaṅginaḥ
Vocativesukhasaṅgin sukhasaṅginau sukhasaṅginaḥ
Accusativesukhasaṅginam sukhasaṅginau sukhasaṅginaḥ
Instrumentalsukhasaṅginā sukhasaṅgibhyām sukhasaṅgibhiḥ
Dativesukhasaṅgine sukhasaṅgibhyām sukhasaṅgibhyaḥ
Ablativesukhasaṅginaḥ sukhasaṅgibhyām sukhasaṅgibhyaḥ
Genitivesukhasaṅginaḥ sukhasaṅginoḥ sukhasaṅginām
Locativesukhasaṅgini sukhasaṅginoḥ sukhasaṅgiṣu

Compound sukhasaṅgi -

Adverb -sukhasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria