Declension table of ?sukhasaṃsuptā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃsuptā sukhasaṃsupte sukhasaṃsuptāḥ
Vocativesukhasaṃsupte sukhasaṃsupte sukhasaṃsuptāḥ
Accusativesukhasaṃsuptām sukhasaṃsupte sukhasaṃsuptāḥ
Instrumentalsukhasaṃsuptayā sukhasaṃsuptābhyām sukhasaṃsuptābhiḥ
Dativesukhasaṃsuptāyai sukhasaṃsuptābhyām sukhasaṃsuptābhyaḥ
Ablativesukhasaṃsuptāyāḥ sukhasaṃsuptābhyām sukhasaṃsuptābhyaḥ
Genitivesukhasaṃsuptāyāḥ sukhasaṃsuptayoḥ sukhasaṃsuptānām
Locativesukhasaṃsuptāyām sukhasaṃsuptayoḥ sukhasaṃsuptāsu

Adverb -sukhasaṃsuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria