Declension table of ?sukhasaṃstha

Deva

MasculineSingularDualPlural
Nominativesukhasaṃsthaḥ sukhasaṃsthau sukhasaṃsthāḥ
Vocativesukhasaṃstha sukhasaṃsthau sukhasaṃsthāḥ
Accusativesukhasaṃstham sukhasaṃsthau sukhasaṃsthān
Instrumentalsukhasaṃsthena sukhasaṃsthābhyām sukhasaṃsthaiḥ sukhasaṃsthebhiḥ
Dativesukhasaṃsthāya sukhasaṃsthābhyām sukhasaṃsthebhyaḥ
Ablativesukhasaṃsthāt sukhasaṃsthābhyām sukhasaṃsthebhyaḥ
Genitivesukhasaṃsthasya sukhasaṃsthayoḥ sukhasaṃsthānām
Locativesukhasaṃsthe sukhasaṃsthayoḥ sukhasaṃstheṣu

Compound sukhasaṃstha -

Adverb -sukhasaṃstham -sukhasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria