Declension table of ?sukhasandohyā

Deva

FeminineSingularDualPlural
Nominativesukhasandohyā sukhasandohye sukhasandohyāḥ
Vocativesukhasandohye sukhasandohye sukhasandohyāḥ
Accusativesukhasandohyām sukhasandohye sukhasandohyāḥ
Instrumentalsukhasandohyayā sukhasandohyābhyām sukhasandohyābhiḥ
Dativesukhasandohyāyai sukhasandohyābhyām sukhasandohyābhyaḥ
Ablativesukhasandohyāyāḥ sukhasandohyābhyām sukhasandohyābhyaḥ
Genitivesukhasandohyāyāḥ sukhasandohyayoḥ sukhasandohyānām
Locativesukhasandohyāyām sukhasandohyayoḥ sukhasandohyāsu

Adverb -sukhasandohyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria