सुबन्तावली ?सुखरथ

Roma

पुमान्एकद्विबहु
प्रथमासुखरथः सुखरथौ सुखरथाः
सम्बोधनम्सुखरथ सुखरथौ सुखरथाः
द्वितीयासुखरथम् सुखरथौ सुखरथान्
तृतीयासुखरथेन सुखरथाभ्याम् सुखरथैः सुखरथेभिः
चतुर्थीसुखरथाय सुखरथाभ्याम् सुखरथेभ्यः
पञ्चमीसुखरथात् सुखरथाभ्याम् सुखरथेभ्यः
षष्ठीसुखरथस्य सुखरथयोः सुखरथानाम्
सप्तमीसुखरथे सुखरथयोः सुखरथेषु

समास सुखरथ

अव्यय ॰सुखरथम् ॰सुखरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria