Declension table of ?sukhaprekṣyā

Deva

FeminineSingularDualPlural
Nominativesukhaprekṣyā sukhaprekṣye sukhaprekṣyāḥ
Vocativesukhaprekṣye sukhaprekṣye sukhaprekṣyāḥ
Accusativesukhaprekṣyām sukhaprekṣye sukhaprekṣyāḥ
Instrumentalsukhaprekṣyayā sukhaprekṣyābhyām sukhaprekṣyābhiḥ
Dativesukhaprekṣyāyai sukhaprekṣyābhyām sukhaprekṣyābhyaḥ
Ablativesukhaprekṣyāyāḥ sukhaprekṣyābhyām sukhaprekṣyābhyaḥ
Genitivesukhaprekṣyāyāḥ sukhaprekṣyayoḥ sukhaprekṣyāṇām
Locativesukhaprekṣyāyām sukhaprekṣyayoḥ sukhaprekṣyāsu

Adverb -sukhaprekṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria