Declension table of sukhapratīkṣa

Deva

NeuterSingularDualPlural
Nominativesukhapratīkṣam sukhapratīkṣe sukhapratīkṣāṇi
Vocativesukhapratīkṣa sukhapratīkṣe sukhapratīkṣāṇi
Accusativesukhapratīkṣam sukhapratīkṣe sukhapratīkṣāṇi
Instrumentalsukhapratīkṣeṇa sukhapratīkṣābhyām sukhapratīkṣaiḥ
Dativesukhapratīkṣāya sukhapratīkṣābhyām sukhapratīkṣebhyaḥ
Ablativesukhapratīkṣāt sukhapratīkṣābhyām sukhapratīkṣebhyaḥ
Genitivesukhapratīkṣasya sukhapratīkṣayoḥ sukhapratīkṣāṇām
Locativesukhapratīkṣe sukhapratīkṣayoḥ sukhapratīkṣeṣu

Compound sukhapratīkṣa -

Adverb -sukhapratīkṣam -sukhapratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria