Declension table of ?sukhaprāpta

Deva

NeuterSingularDualPlural
Nominativesukhaprāptam sukhaprāpte sukhaprāptāni
Vocativesukhaprāpta sukhaprāpte sukhaprāptāni
Accusativesukhaprāptam sukhaprāpte sukhaprāptāni
Instrumentalsukhaprāptena sukhaprāptābhyām sukhaprāptaiḥ
Dativesukhaprāptāya sukhaprāptābhyām sukhaprāptebhyaḥ
Ablativesukhaprāptāt sukhaprāptābhyām sukhaprāptebhyaḥ
Genitivesukhaprāptasya sukhaprāptayoḥ sukhaprāptānām
Locativesukhaprāpte sukhaprāptayoḥ sukhaprāpteṣu

Compound sukhaprāpta -

Adverb -sukhaprāptam -sukhaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria