Declension table of ?sukhapraṇādā

Deva

FeminineSingularDualPlural
Nominativesukhapraṇādā sukhapraṇāde sukhapraṇādāḥ
Vocativesukhapraṇāde sukhapraṇāde sukhapraṇādāḥ
Accusativesukhapraṇādām sukhapraṇāde sukhapraṇādāḥ
Instrumentalsukhapraṇādayā sukhapraṇādābhyām sukhapraṇādābhiḥ
Dativesukhapraṇādāyai sukhapraṇādābhyām sukhapraṇādābhyaḥ
Ablativesukhapraṇādāyāḥ sukhapraṇādābhyām sukhapraṇādābhyaḥ
Genitivesukhapraṇādāyāḥ sukhapraṇādayoḥ sukhapraṇādānām
Locativesukhapraṇādāyām sukhapraṇādayoḥ sukhapraṇādāsu

Adverb -sukhapraṇādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria