Declension table of ?sukhapara

Deva

NeuterSingularDualPlural
Nominativesukhaparam sukhapare sukhaparāṇi
Vocativesukhapara sukhapare sukhaparāṇi
Accusativesukhaparam sukhapare sukhaparāṇi
Instrumentalsukhapareṇa sukhaparābhyām sukhaparaiḥ
Dativesukhaparāya sukhaparābhyām sukhaparebhyaḥ
Ablativesukhaparāt sukhaparābhyām sukhaparebhyaḥ
Genitivesukhaparasya sukhaparayoḥ sukhaparāṇām
Locativesukhapare sukhaparayoḥ sukhapareṣu

Compound sukhapara -

Adverb -sukhaparam -sukhaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria