सुबन्तावली ?सुखलव

Roma

पुमान्एकद्विबहु
प्रथमासुखलवः सुखलवौ सुखलवाः
सम्बोधनम्सुखलव सुखलवौ सुखलवाः
द्वितीयासुखलवम् सुखलवौ सुखलवान्
तृतीयासुखलवेन सुखलवाभ्याम् सुखलवैः सुखलवेभिः
चतुर्थीसुखलवाय सुखलवाभ्याम् सुखलवेभ्यः
पञ्चमीसुखलवात् सुखलवाभ्याम् सुखलवेभ्यः
षष्ठीसुखलवस्य सुखलवयोः सुखलवानाम्
सप्तमीसुखलवे सुखलवयोः सुखलवेषु

समास सुखलव

अव्यय ॰सुखलवम् ॰सुखलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria