Declension table of ?sukhakāriṇī

Deva

FeminineSingularDualPlural
Nominativesukhakāriṇī sukhakāriṇyau sukhakāriṇyaḥ
Vocativesukhakāriṇi sukhakāriṇyau sukhakāriṇyaḥ
Accusativesukhakāriṇīm sukhakāriṇyau sukhakāriṇīḥ
Instrumentalsukhakāriṇyā sukhakāriṇībhyām sukhakāriṇībhiḥ
Dativesukhakāriṇyai sukhakāriṇībhyām sukhakāriṇībhyaḥ
Ablativesukhakāriṇyāḥ sukhakāriṇībhyām sukhakāriṇībhyaḥ
Genitivesukhakāriṇyāḥ sukhakāriṇyoḥ sukhakāriṇīnām
Locativesukhakāriṇyām sukhakāriṇyoḥ sukhakāriṇīṣu

Compound sukhakāriṇi - sukhakāriṇī -

Adverb -sukhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria