Declension table of ?sukhaikāyatana

Deva

NeuterSingularDualPlural
Nominativesukhaikāyatanam sukhaikāyatane sukhaikāyatanāni
Vocativesukhaikāyatana sukhaikāyatane sukhaikāyatanāni
Accusativesukhaikāyatanam sukhaikāyatane sukhaikāyatanāni
Instrumentalsukhaikāyatanena sukhaikāyatanābhyām sukhaikāyatanaiḥ
Dativesukhaikāyatanāya sukhaikāyatanābhyām sukhaikāyatanebhyaḥ
Ablativesukhaikāyatanāt sukhaikāyatanābhyām sukhaikāyatanebhyaḥ
Genitivesukhaikāyatanasya sukhaikāyatanayoḥ sukhaikāyatanānām
Locativesukhaikāyatane sukhaikāyatanayoḥ sukhaikāyataneṣu

Compound sukhaikāyatana -

Adverb -sukhaikāyatanam -sukhaikāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria